bhairav kavach - An Overview

Wiki Article



डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

೨೨

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥



ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८॥

ಭೀಷಣೋ ಭೈರವಃ ಪಾತೂತ್ತರಸ್ಯಾಂ ದಿಶಿ ಸರ್ವದಾ

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्



भगवन्सर्ववेत्ता त्वं more info देवानां प्रीतिदायकम् ।

Report this wiki page